Original

दुर्योधन उवाच ।अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद ।कोपः खलु न कर्तव्यः सूतपुत्रे कथंचन ॥ ६ ॥

Segmented

दुर्योधन उवाच अश्वत्थामन् प्रसीदस्व क्षन्तुम् अर्हसि मानद कोपः खलु न कर्तव्यः सूतपुत्रे कथंचन

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्वत्थामन् अश्वत्थामन् pos=n,g=m,c=8,n=s
प्रसीदस्व प्रसद् pos=v,p=2,n=s,l=lot
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मानद मानद pos=a,g=m,c=8,n=s
कोपः कोप pos=n,g=m,c=1,n=s
खलु खलु pos=i
pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
कथंचन कथंचन pos=i