Original

न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति ।यथा वेलां समासाद्य सागरो मकरालयः ॥ ५९ ॥

Segmented

न हि मद्-वीर्यम् आसाद्य फल्गुनः प्रसहिष्यति यथा वेलाम् समासाद्य सागरो मकर-आलयः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मद् मद् pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
प्रसहिष्यति प्रसह् pos=v,p=3,n=s,l=lrt
यथा यथा pos=i
वेलाम् वेला pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
सागरो सागर pos=n,g=m,c=1,n=s
मकर मकर pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s