Original

जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः ।तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥ ५८ ॥

Segmented

जेष्यामि अद्य रणे पार्थम् सायकैः नत-पर्वभिः तिष्ठध्वम् समरे शूरा भयम् त्यजत फल्गुनात्

Analysis

Word Lemma Parse
जेष्यामि जि pos=v,p=1,n=s,l=lrt
अद्य अद्य pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
तिष्ठध्वम् स्था pos=v,p=2,n=p,l=lot
समरे समर pos=n,g=m,c=7,n=s
शूरा शूर pos=n,g=m,c=8,n=p
भयम् भय pos=n,g=n,c=2,n=s
त्यजत त्यज् pos=v,p=2,n=p,l=lot
फल्गुनात् फल्गुन pos=n,g=m,c=5,n=s