Original

अद्य बाणमयं वर्षं सृजतो मम धन्विनः ।जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥ ५७ ॥

Segmented

अद्य बाण-मयम् वर्षम् सृजतो मम धन्विनः जीमूतस्य इव घर्म-अन्ते द्रक्ष्यन्ति युधि सैनिकाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
बाण बाण pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=n,c=2,n=s
सृजतो सृज् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
जीमूतस्य जीमूत pos=n,g=m,c=6,n=s
इव इव pos=i
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
युधि युध् pos=n,g=f,c=7,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p