Original

अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः ।एष पार्थवधायाहं स्वयं गच्छामि संयुगे ।अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥ ५४ ॥

Segmented

अलम् द्रुतेन वः शूराः तिष्ठध्वम् क्षत्रिय-ऋषभाः एष पार्थ-वधाय अहम् स्वयम् गच्छामि संयुगे अहम् पार्थान् हनिष्यामि स पाञ्चालान् स सोमकान्

Analysis

Word Lemma Parse
अलम् अलम् pos=i
द्रुतेन द्रु pos=va,g=n,c=3,n=s,f=part
वः त्वद् pos=n,g=,c=6,n=p
शूराः शूर pos=n,g=m,c=8,n=p
तिष्ठध्वम् स्था pos=v,p=2,n=p,l=lot
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
एष एतद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=1,n=d
अहम् मद् pos=n,g=,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p