Original

द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप ।निवर्तयामास तदा वाक्यं चेदमुवाच ह ॥ ५३ ॥

Segmented

द्रु तान् समालोक्य राजा दुर्योधनो नृप निवर्तयामास तदा वाक्यम् च इदम् उवाच ह

Analysis

Word Lemma Parse
द्रु द्रु pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
समालोक्य समालोकय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
निवर्तयामास निवर्तय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i