Original

राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ ।धनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥ ५२ ॥

Segmented

राधेयम् निर्जितम् दृष्ट्वा तावका भरत-ऋषभ धनञ्जय-शरैः नुन्नाः प्राद्रवन्त दिशो दश

Analysis

Word Lemma Parse
राधेयम् राधेय pos=n,g=m,c=2,n=s
निर्जितम् निर्जि pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तावका तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
धनञ्जय धनंजय pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
नुन्नाः नुद् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p