Original

हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः ।आरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥ ५१ ॥

Segmented

हत-अश्वात् तु रथात् तूर्णम् अवप्लुत्य नर-ऋषभः आरुरोह रथम् तूर्णम् कृपस्य शर-पीडितः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अवप्लुत्य अवप्लु pos=vi
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part