Original

अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् ।विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥ ५० ॥

Segmented

अथ एनम् छिन्न-धन्वानम् हत-अश्वम् हत-सारथिम् विव्याध सायकैः पार्थः चतुर्भिः पाण्डु-नन्दनः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
सारथिम् सारथि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s