Original

अश्वत्थामोवाच ।तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते ।दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥ ५ ॥

Segmented

अश्वत्थामा उवाच ते एतत् क्षम्यते ऽस्माभिः सूत-आत्मज सु दुर्मति दर्पम् उत्सिक्तम् एतत् ते फल्गुनो नाशयिष्यति

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
क्षम्यते क्षम् pos=v,p=3,n=s,l=lat
ऽस्माभिः मद् pos=n,g=,c=3,n=p
सूत सूत pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
उत्सिक्तम् उत्सिच् pos=va,g=m,c=2,n=s,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
नाशयिष्यति नाशय् pos=v,p=3,n=s,l=lrt