Original

तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे ।क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव ॥ ४७ ॥

Segmented

तद् अद्भुतम् अभूद् युद्धम् कर्ण-पाण्डवयोः मृधे क्रुद्धयोः वाशिता-हेतोः वन्ययोः गजयोः इव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कर्ण कर्ण pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
क्रुद्धयोः क्रुध् pos=va,g=m,c=6,n=d,f=part
वाशिता वाशिता pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
वन्ययोः वन्य pos=a,g=m,c=6,n=d
गजयोः गज pos=n,g=m,c=6,n=d
इव इव pos=i