Original

तौ परस्परमासाद्य शरवर्षेण पार्थिव ।छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥ ४६ ॥

Segmented

तौ परस्परम् आसाद्य शर-वर्षेण पार्थिव छादयेताम् महा-इष्वासौ कृत-प्रतिकृ-एषिनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
छादयेताम् छादय् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
एषिनः एषिन् pos=a,g=m,c=1,n=d