Original

शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत ।व्यधमच्छरवर्षेण स्मयन्निव धनंजयः ॥ ४५ ॥

Segmented

शर-वृष्टिम् तु ताम् मुक्ताम् सूतपुत्रेण भारत व्यधमत् शर-वर्षेण स्मयन्न् इव धनंजयः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
मुक्ताम् मुच् pos=va,g=f,c=2,n=s,f=part
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s