Original

पुनरादाय तच्चापं निमेषार्धान्महाबलः ।छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥ ४४ ॥

Segmented

पुनः आदाय तत् चापम् निमेष-अर्धात् महा-बलः छादयामास बाण-ओघैः फल्गुनम् कृतहस्त-वत्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
आदाय आदा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
निमेष निमेष pos=n,comp=y
अर्धात् अर्ध pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
कृतहस्त कृतहस्त pos=a,comp=y
वत् वत् pos=i