Original

सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव ।तस्य विद्धस्य वेगेन कराच्चापं पपात ह ॥ ४३ ॥

Segmented

सव्ये भुज-अग्रे बलवान् नाराचेन हसन्न् इव तस्य विद्धस्य वेगेन करात् चापम् पपात ह

Analysis

Word Lemma Parse
सव्ये सव्य pos=a,g=n,c=7,n=s
भुज भुज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विद्धस्य व्यध् pos=va,g=m,c=6,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
करात् कर pos=n,g=m,c=5,n=s
चापम् चाप pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i