Original

प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः ।विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ॥ ४२ ॥

Segmented

प्राहिणोत् सूतपुत्राय त्रिंशतम् शत्रु-तापनः विव्याध च एनम् संरब्धो बाणेन एकेन वीर्यवान्

Analysis

Word Lemma Parse
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
सूतपुत्राय सूतपुत्र pos=n,g=m,c=4,n=s
त्रिंशतम् त्रिंशत् pos=n,g=f,c=2,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
बाणेन बाण pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s