Original

तस्य तल्लाघवं पार्थो नामृष्यत महाबलः ।तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ॥ ४१ ॥

Segmented

तस्य तल् लाघवम् पार्थो न अमृष्यत महा-बलः तस्मै बाणाञ् शिला-धौतान् प्रसन्न-अग्रान् अजिह्मगान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तल् तद् pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
बाणाञ् बाण pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
धौतान् धाव् pos=va,g=m,c=2,n=p,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
अग्रान् अग्र pos=n,g=m,c=2,n=p
अजिह्मगान् अजिह्मग pos=n,g=m,c=2,n=p