Original

तं कर्णः शरजालेन छादयामास मारिष ।विव्याध च सुसंक्रुद्धः शरैस्त्रिभिरजिह्मगैः ॥ ४० ॥

Segmented

तम् कर्णः शर-जालेन छादयामास मारिष विव्याध च सु संक्रुद्धः शरैः त्रिभिः अजिह्मगैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p