Original

कर्ण उवाच ।शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः ।आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥ ४ ॥

Segmented

कर्ण उवाच शूरो ऽयम् समर-श्लाघी दुर्मतिः च द्विज-अधमः आसादयतु मद्-वीर्यम् मुञ्च इमम् कुरु-सत्तम

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शूरो शूर pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
pos=i
द्विज द्विज pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
आसादयतु आसादय् pos=v,p=3,n=s,l=lot
मद् मद् pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s