Original

तमापतन्तं वेगेन वैकर्तनमजिह्मगैः ।वारयामास तेजस्वी पाण्डवः शत्रुतापनः ॥ ३९ ॥

Segmented

तम् आपतन्तम् वेगेन वैकर्तनम् अजिह्मगैः वारयामास तेजस्वी पाण्डवः शत्रु-तापनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
वारयामास वारय् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s