Original

स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् ।कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥ ३७ ॥

Segmented

स तु तम् सहसा प्राप्तम् नित्यम् अत्यन्त-वैरिणम् कर्णो वैकर्तनः सूत किम् उत्तरम् अपद्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
नित्यम् नित्यम् pos=i
अत्यन्त अत्यन्त pos=a,comp=y
वैरिणम् वैरिन् pos=a,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
सूत सूत pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
अपद्यत पद् pos=v,p=3,n=s,l=lan