Original

स ह्यस्पर्धत पार्थेन नित्यमेव महारथः ।आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ॥ ३६ ॥

Segmented

स हि अस्पर्धत पार्थेन नित्यम् एव महा-रथः आशंसते च बीभत्सुम् युद्धे जेतुम् सु दारुणे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
अस्पर्धत स्पृध् pos=v,p=3,n=s,l=lan
पार्थेन पार्थ pos=n,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आशंसते आशंस् pos=v,p=3,n=s,l=lat
pos=i
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
जेतुम् जि pos=vi
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s