Original

आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव ।प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ॥ ३४ ॥

Segmented

आयान्तम् दृश्य कौन्तेयम् वृत्रम् देव-चमूम् इव प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान्

Analysis

Word Lemma Parse
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दृश्य दृश् pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
इव इव pos=i
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
तदा तदा pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
यथा यथा pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s