Original

ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः ।प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ॥ ३३ ॥

Segmented

ततो द्रौणिः कृपः शल्यो हार्दिक्यः च महा-रथः प्रत्युद्ययुः तदा पार्थम् सूतपुत्र-परीप्सया

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
तदा तदा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
सूतपुत्र सूतपुत्र pos=n,comp=y
परीप्सया परीप्सा pos=n,g=f,c=3,n=s