Original

तद्यथा पश्यमानानां सूतपुत्रं महारथम् ।न हन्यात्पाण्डवः संख्ये तथा नीतिर्विधीयताम् ॥ ३२ ॥

Segmented

तद् यथा पश्यमानानाम् सूतपुत्रम् महा-रथम् न हन्यात् पाण्डवः संख्ये तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
पश्यमानानाम् पश् pos=va,g=m,c=6,n=p,f=part
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot