Original

दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता ।अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥ ३१ ॥

Segmented

दृष्ट्वा एताम् निर्जिताम् सेनाम् रणे कर्णेन धीमता अभियाति एष बीभत्सुः सूतपुत्र-जिघांसया

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एताम् एतद् pos=n,g=f,c=2,n=s
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
अभियाति अभिया pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
सूतपुत्र सूतपुत्र pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s