Original

युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः ।पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ।कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥ ३० ॥

Segmented

युध्यते ऽसौ रणे कर्णो दंशितः सर्व-पार्थिवैः पश्य एताम् द्रवतीम् सेनाम् कर्ण-सायक-पीडिताम् कार्त्तिकेयेन विध्वस्ताम् आसुरीम् पृतनाम् इव

Analysis

Word Lemma Parse
युध्यते युध् pos=v,p=3,n=s,l=lat
ऽसौ अदस् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
एताम् एतद् pos=n,g=f,c=2,n=s
द्रवतीम् द्रु pos=va,g=f,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
कर्ण कर्ण pos=n,comp=y
सायक सायक pos=n,comp=y
पीडिताम् पीडय् pos=va,g=f,c=2,n=s,f=part
कार्त्तिकेयेन कार्त्तिकेय pos=n,g=m,c=3,n=s
विध्वस्ताम् विध्वंस् pos=va,g=f,c=2,n=s,f=part
आसुरीम् आसुर pos=a,g=f,c=2,n=s
पृतनाम् पृतना pos=n,g=f,c=2,n=s
इव इव pos=i