Original

संजय उवाच ।तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् ।न्यवारयन्महाराज कृपश्च द्विपदां वरः ॥ ३ ॥

Segmented

संजय उवाच तम् उत्पतन्तम् वेगेन राजा दुर्योधनः स्वयम् न्यवारयत् महा-राज कृपः च द्विपदाम् वरः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s