Original

ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् ।अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ॥ २९ ॥

Segmented

ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् अश्वत्थामानम् आसाद्य तदा वाक्यम् उवाच ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i