Original

हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः ।बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥ २८ ॥

Segmented

हतैः च हन् च निष्टन् च सर्वशः बभूव आयोधनम् रौद्रम् वैवस्वत-पुर-उपमम्

Analysis

Word Lemma Parse
हतैः हन् pos=va,g=m,c=3,n=p,f=part
pos=i
हन् हन् pos=va,g=m,c=3,n=p,f=part
pos=i
निष्टन् निष्टन् pos=va,g=m,c=3,n=p,f=part
pos=i
सर्वशः सर्वशस् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
वैवस्वत वैवस्वत pos=n,comp=y
पुर पुर pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s