Original

शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः ।आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥ २७ ॥

Segmented

शिरोभिः पतितै राजन् बाहुभिः च समन्ततः आस्तीर्णा वसुधा सर्वा शूराणाम् अनिवर्तिनाम्

Analysis

Word Lemma Parse
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
पतितै पत् pos=va,g=n,c=3,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
बाहुभिः बाहु pos=n,g=m,c=3,n=p
pos=i
समन्ततः समन्ततः pos=i
आस्तीर्णा आस्तृ pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p