Original

ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः ।बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥ २५ ॥

Segmented

ततस् ते व्याकुलीभूता राजानः कर्ण-पीडिताः बभ्रमुः तत्र तत्र एव गावः शीत-अर्दिताः इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
व्याकुलीभूता व्याकुलीभू pos=va,g=m,c=1,n=p,f=part
राजानः राजन् pos=n,g=m,c=1,n=p
कर्ण कर्ण pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
गावः गो pos=n,g=,c=1,n=p
शीत शीत pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i