Original

निवार्य च शरौघांस्तान्पार्थिवानां महारथः ।युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च ।आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् ॥ २४ ॥

Segmented

निवार्य च शर-ओघान् तान् पार्थिवानाम् महा-रथः युगेषु ईषासु छत्रेषु ध्वजेषु च हयेषु च आत्म-नाम-अङ्कितान् बाणान् राधेयः प्राहिणोत् शितान्

Analysis

Word Lemma Parse
निवार्य निवारय् pos=vi
pos=i
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
युगेषु युग pos=n,g=n,c=7,n=p
ईषासु ईषा pos=n,g=f,c=7,n=p
छत्रेषु छत्त्र pos=n,g=n,c=7,n=p
ध्वजेषु ध्वज pos=n,g=m,c=7,n=p
pos=i
हयेषु हय pos=n,g=m,c=7,n=p
pos=i
आत्म आत्मन् pos=n,comp=y
नाम नामन् pos=n,comp=y
अङ्कितान् अङ्कय् pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
राधेयः राधेय pos=n,g=m,c=1,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
शितान् शा pos=va,g=m,c=2,n=p,f=part