Original

तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् ।यदेनं समरे यत्ता नाप्नुवन्त परे युधि ॥ २३ ॥

Segmented

तत्र अद्भुतम् अपश्याम सूतपुत्रस्य लाघवम् यद् एनम् समरे यत्ता न आप्नुवन्त परे युधि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
pos=i
आप्नुवन्त आप् pos=v,p=3,n=p,l=lan
परे पर pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=m,c=7,n=s