Original

तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् ।यथा देवासुरे युद्धे शक्रस्य सह दानवैः ॥ २२ ॥

Segmented

तद् युद्धम् अभवत् तेषाम् कृत-प्रतिकृ-एषिणाम् यथा देवासुरे युद्धे शक्रस्य सह दानवैः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तेषाम् तद् pos=n,g=m,c=6,n=p
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
सह सह pos=i
दानवैः दानव pos=n,g=m,c=3,n=p