Original

शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् ।शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥ २१ ॥

Segmented

शर-वर्षम् तु तत् कर्णः पार्थिवैः समुदीरितम् शर-वर्षेण महता समन्ताद् व्यकिरत् प्रभो

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
समुदीरितम् समुदीरय् pos=va,g=n,c=2,n=s,f=part
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समन्ताद् समन्तात् pos=i
व्यकिरत् विकृ pos=v,p=3,n=s,l=lan
प्रभो प्रभु pos=a,g=m,c=8,n=s