Original

अश्वत्थामोवाच ।कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम ।एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ॥ २ ॥

Segmented

अश्वत्थामा उवाच कर्ण पश्य सु दुर्बुद्धे तिष्ठ इदानीम् नर-अधम एष ते ऽद्य शिरः कायाद् उद्धरामि सु दुर्मति

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्ण कर्ण pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
सु सु pos=i
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
नर नर pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
शिरः शिरस् pos=n,g=n,c=1,n=s
कायाद् काय pos=n,g=m,c=5,n=s
उद्धरामि उद्धृ pos=v,p=1,n=s,l=lat
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s