Original

दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम् ।पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः ॥ १८ ॥

Segmented

दृष्ट्वा नगर-कल्पम् तम् उद्धूतम् सैन्य-सागरम् पिप्रीषुः ते पुत्राणाम् संग्रामेषु अपराजितः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
नगर नगर pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उद्धूतम् उद्धू pos=va,g=m,c=2,n=s,f=part
सैन्य सैन्य pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
पिप्रीषुः पिप्रीषु pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपराजितः अपराजित pos=a,g=m,c=1,n=s