Original

तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् ।न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥ १७ ॥

Segmented

तान् तु सर्वान् तथा दृष्ट्वा धाव् महा-रथान् न विव्यथे सूतपुत्रो न च त्रासम् अगच्छत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
धाव् धाव् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
pos=i
pos=i
त्रासम् त्रास pos=n,g=m,c=2,n=s
अगच्छत गम् pos=v,p=3,n=s,l=lan