Original

महता शरवर्षेण छादयन्तो महारथाः ।वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥ १६ ॥

Segmented

महता शर-वर्षेण छादयन्तो महा-रथाः वध-अर्थम् सूतपुत्रस्य पाण्डवेयेन चोदिताः

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
छादयन्तो छादय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
पाण्डवेयेन पाण्डवेय pos=n,g=m,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part