Original

एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः ।हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ॥ १५ ॥

Segmented

एष मूलम् हि अनर्थानाम् दुर्योधन-मते स्थितः हत एनम् इति जल्पन्तः क्षत्रियाः समुपाद्रवन्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
हि हि pos=i
अनर्थानाम् अनर्थ pos=n,g=m,c=6,n=p
दुर्योधन दुर्योधन pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
हत हन् pos=v,p=2,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
इति इति pos=i
जल्पन्तः जल्प् pos=va,g=m,c=1,n=p,f=part
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan