Original

सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता ।अत्यन्तवैरी पार्थानां सततं पापपूरुषः ॥ १४ ॥

Segmented

सर्वैः पार्थिव-शार्दूलैः न अनेन अर्थः ऽस्ति जीवता अत्यन्त-वैरी पार्थानाम् सततम् पाप-पूरुषः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
पार्थिव पार्थिव pos=n,comp=y
शार्दूलैः शार्दूल pos=n,g=m,c=3,n=p
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
जीवता जीव् pos=va,g=m,c=3,n=s,f=part
अत्यन्त अत्यन्त pos=a,comp=y
वैरी वैरिन् pos=a,g=m,c=1,n=s
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
सततम् सततम् pos=i
पाप पाप pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s