Original

अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् ।हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ॥ १३ ॥

Segmented

अन्ये तु दृष्ट्वा राधेयम् क्रोध-रक्त-ईक्षणाः अब्रुवन् हन्यताम् अयम् उत्सिक्तः सूतपुत्रो अल्प-चेतनः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
राधेयम् राधेय pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
रक्त रक्त pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
हन्यताम् हन् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
उत्सिक्तः उत्सिच् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s