Original

अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे ।युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥ १२ ॥

Segmented

अयम् कर्णः कुतः कर्णः तिष्ठ कर्ण महा-रणे युध्यस्व सहितो ऽस्माभिः दुरात्मन् पुरुष-अधम

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
कर्ण कर्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
सहितो सहित pos=a,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
दुरात्मन् दुरात्मन् pos=a,g=m,c=8,n=s
पुरुष पुरुष pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s