Original

ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः ।दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥ ११ ॥

Segmented

ततस् ते पाण्डवा राजन् पाञ्चालाः च यशस्विनः दृष्ट्वा कर्णम् महा-बाहुम् उच्चैः शब्दम् अथ अनदन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
उच्चैः उच्चैस् pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदन् नद् pos=v,p=3,n=p,l=lan