Original

ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः ।संरब्धस्य महाराज सिंहनादविनादितम् ॥ १० ॥

Segmented

ततः प्रववृते युद्धम् कर्णस्य सह पाण्डवैः संरब्धस्य महा-राज सिंहनाद-विनादितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
सह सह pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
संरब्धस्य संरभ् pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सिंहनाद सिंहनाद pos=n,comp=y
विनादितम् विनादय् pos=va,g=n,c=1,n=s,f=part