Original

संजय उवाच ।तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् ।खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥ १ ॥

Segmented

संजय उवाच तथा परुषितम् दृष्ट्वा सूतपुत्रेण मातुलम् खड्गम् उद्यम्य वेगेन द्रौणिः अभ्यपतद् द्रुतम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
परुषितम् परुषित pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i