Original

तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद ।तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ॥ ९ ॥

Segmented

तस्मिन् हते महा-इष्वासे भ्रातरः तस्य मानद तव वश्या भविष्यन्ति वनम् यास्यन्ति वा पुनः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
मानद मानद pos=a,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
वश्या वश्य pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
वनम् वन pos=n,g=n,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
वा वा pos=i
पुनः पुनर् pos=i