Original

जयं ते प्रतिजानामि वासवस्येव पावकिः ।प्रियं तव मया कार्यमिति जीवामि पार्थिव ॥ ७ ॥

Segmented

जयम् ते प्रतिजानामि वासवस्य इव पावकिः प्रियम् तव मया कार्यम् इति जीवामि पार्थिव

Analysis

Word Lemma Parse
जयम् जय pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
वासवस्य वासव pos=n,g=m,c=6,n=s
इव इव pos=i
पावकिः पावकि pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s