Original

यांस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम ।यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे ।दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः ॥ ६४ ॥

Segmented

यान् तान् बलवतो नित्यम् मन्यसे त्वम् द्विज-अधम यतिष्ये ऽहम् यथाशक्ति योद्धुम् तैः सह संयुगे दुर्योधन-हित-अर्थाय जयो दैवे प्रतिष्ठितः

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
बलवतो बलवत् pos=a,g=m,c=2,n=p
नित्यम् नित्यम् pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
द्विज द्विज pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
यतिष्ये यत् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
यथाशक्ति यथाशक्ति pos=i
योद्धुम् युध् pos=vi
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
दुर्योधन दुर्योधन pos=n,comp=y
हित हित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
जयो जय pos=n,g=m,c=1,n=s
दैवे दैव pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part